Declension table of ?juṣṭatara

Deva

MasculineSingularDualPlural
Nominativejuṣṭataraḥ juṣṭatarau juṣṭatarāḥ
Vocativejuṣṭatara juṣṭatarau juṣṭatarāḥ
Accusativejuṣṭataram juṣṭatarau juṣṭatarān
Instrumentaljuṣṭatareṇa juṣṭatarābhyām juṣṭataraiḥ juṣṭatarebhiḥ
Dativejuṣṭatarāya juṣṭatarābhyām juṣṭatarebhyaḥ
Ablativejuṣṭatarāt juṣṭatarābhyām juṣṭatarebhyaḥ
Genitivejuṣṭatarasya juṣṭatarayoḥ juṣṭatarāṇām
Locativejuṣṭatare juṣṭatarayoḥ juṣṭatareṣu

Compound juṣṭatara -

Adverb -juṣṭataram -juṣṭatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria