Declension table of ?juṣṭatama

Deva

NeuterSingularDualPlural
Nominativejuṣṭatamam juṣṭatame juṣṭatamāni
Vocativejuṣṭatama juṣṭatame juṣṭatamāni
Accusativejuṣṭatamam juṣṭatame juṣṭatamāni
Instrumentaljuṣṭatamena juṣṭatamābhyām juṣṭatamaiḥ
Dativejuṣṭatamāya juṣṭatamābhyām juṣṭatamebhyaḥ
Ablativejuṣṭatamāt juṣṭatamābhyām juṣṭatamebhyaḥ
Genitivejuṣṭatamasya juṣṭatamayoḥ juṣṭatamānām
Locativejuṣṭatame juṣṭatamayoḥ juṣṭatameṣu

Compound juṣṭatama -

Adverb -juṣṭatamam -juṣṭatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria