Declension table of ?juṣṭatama

Deva

MasculineSingularDualPlural
Nominativejuṣṭatamaḥ juṣṭatamau juṣṭatamāḥ
Vocativejuṣṭatama juṣṭatamau juṣṭatamāḥ
Accusativejuṣṭatamam juṣṭatamau juṣṭatamān
Instrumentaljuṣṭatamena juṣṭatamābhyām juṣṭatamaiḥ juṣṭatamebhiḥ
Dativejuṣṭatamāya juṣṭatamābhyām juṣṭatamebhyaḥ
Ablativejuṣṭatamāt juṣṭatamābhyām juṣṭatamebhyaḥ
Genitivejuṣṭatamasya juṣṭatamayoḥ juṣṭatamānām
Locativejuṣṭatame juṣṭatamayoḥ juṣṭatameṣu

Compound juṣṭatama -

Adverb -juṣṭatamam -juṣṭatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria