Declension table of ?juḍī

Deva

FeminineSingularDualPlural
Nominativejuḍī juḍyau juḍyaḥ
Vocativejuḍi juḍyau juḍyaḥ
Accusativejuḍīm juḍyau juḍīḥ
Instrumentaljuḍyā juḍībhyām juḍībhiḥ
Dativejuḍyai juḍībhyām juḍībhyaḥ
Ablativejuḍyāḥ juḍībhyām juḍībhyaḥ
Genitivejuḍyāḥ juḍyoḥ juḍīnām
Locativejuḍyām juḍyoḥ juḍīṣu

Compound juḍi - juḍī -

Adverb -juḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria