Declension table of ?joṣayitṛ

Deva

NeuterSingularDualPlural
Nominativejoṣayitṛ joṣayitṛṇī joṣayitṝṇi
Vocativejoṣayitṛ joṣayitṛṇī joṣayitṝṇi
Accusativejoṣayitṛ joṣayitṛṇī joṣayitṝṇi
Instrumentaljoṣayitṛṇā joṣayitṛbhyām joṣayitṛbhiḥ
Dativejoṣayitṛṇe joṣayitṛbhyām joṣayitṛbhyaḥ
Ablativejoṣayitṛṇaḥ joṣayitṛbhyām joṣayitṛbhyaḥ
Genitivejoṣayitṛṇaḥ joṣayitṛṇoḥ joṣayitṝṇām
Locativejoṣayitṛṇi joṣayitṛṇoḥ joṣayitṛṣu

Compound joṣayitṛ -

Adverb -joṣayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria