Declension table of jitya

Deva

NeuterSingularDualPlural
Nominativejityam jitye jityāni
Vocativejitya jitye jityāni
Accusativejityam jitye jityāni
Instrumentaljityena jityābhyām jityaiḥ
Dativejityāya jityābhyām jityebhyaḥ
Ablativejityāt jityābhyām jityebhyaḥ
Genitivejityasya jityayoḥ jityānām
Locativejitye jityayoḥ jityeṣu

Compound jitya -

Adverb -jityam -jityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria