Declension table of jitvan

Deva

NeuterSingularDualPlural
Nominativejitva jitvnī jitvanī jitvāni
Vocativejitvan jitva jitvnī jitvanī jitvāni
Accusativejitva jitvnī jitvanī jitvāni
Instrumentaljitvanā jitvabhyām jitvabhiḥ
Dativejitvane jitvabhyām jitvabhyaḥ
Ablativejitvanaḥ jitvabhyām jitvabhyaḥ
Genitivejitvanaḥ jitvanoḥ jitvanām
Locativejitvani jitvanoḥ jitvasu

Compound jitva -

Adverb -jitva -jitvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria