Declension table of ?jittama

Deva

NeuterSingularDualPlural
Nominativejittamam jittame jittamāni
Vocativejittama jittame jittamāni
Accusativejittamam jittame jittamāni
Instrumentaljittamena jittamābhyām jittamaiḥ
Dativejittamāya jittamābhyām jittamebhyaḥ
Ablativejittamāt jittamābhyām jittamebhyaḥ
Genitivejittamasya jittamayoḥ jittamānām
Locativejittame jittamayoḥ jittameṣu

Compound jittama -

Adverb -jittamam -jittamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria