Declension table of ?jitma

Deva

MasculineSingularDualPlural
Nominativejitmaḥ jitmau jitmāḥ
Vocativejitma jitmau jitmāḥ
Accusativejitmam jitmau jitmān
Instrumentaljitmena jitmābhyām jitmaiḥ jitmebhiḥ
Dativejitmāya jitmābhyām jitmebhyaḥ
Ablativejitmāt jitmābhyām jitmebhyaḥ
Genitivejitmasya jitmayoḥ jitmānām
Locativejitme jitmayoḥ jitmeṣu

Compound jitma -

Adverb -jitmam -jitmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria