Declension table of ?jiti

Deva

FeminineSingularDualPlural
Nominativejitiḥ jitī jitayaḥ
Vocativejite jitī jitayaḥ
Accusativejitim jitī jitīḥ
Instrumentaljityā jitibhyām jitibhiḥ
Dativejityai jitaye jitibhyām jitibhyaḥ
Ablativejityāḥ jiteḥ jitibhyām jitibhyaḥ
Genitivejityāḥ jiteḥ jityoḥ jitīnām
Locativejityām jitau jityoḥ jitiṣu

Compound jiti -

Adverb -jiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria