Declension table of jitendriya

Deva

MasculineSingularDualPlural
Nominativejitendriyaḥ jitendriyau jitendriyāḥ
Vocativejitendriya jitendriyau jitendriyāḥ
Accusativejitendriyam jitendriyau jitendriyān
Instrumentaljitendriyeṇa jitendriyābhyām jitendriyaiḥ jitendriyebhiḥ
Dativejitendriyāya jitendriyābhyām jitendriyebhyaḥ
Ablativejitendriyāt jitendriyābhyām jitendriyebhyaḥ
Genitivejitendriyasya jitendriyayoḥ jitendriyāṇām
Locativejitendriye jitendriyayoḥ jitendriyeṣu

Compound jitendriya -

Adverb -jitendriyam -jitendriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria