Declension table of ?jitaśvāsā

Deva

FeminineSingularDualPlural
Nominativejitaśvāsā jitaśvāse jitaśvāsāḥ
Vocativejitaśvāse jitaśvāse jitaśvāsāḥ
Accusativejitaśvāsām jitaśvāse jitaśvāsāḥ
Instrumentaljitaśvāsayā jitaśvāsābhyām jitaśvāsābhiḥ
Dativejitaśvāsāyai jitaśvāsābhyām jitaśvāsābhyaḥ
Ablativejitaśvāsāyāḥ jitaśvāsābhyām jitaśvāsābhyaḥ
Genitivejitaśvāsāyāḥ jitaśvāsayoḥ jitaśvāsānām
Locativejitaśvāsāyām jitaśvāsayoḥ jitaśvāsāsu

Adverb -jitaśvāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria