Declension table of jitaśiśnodara

Deva

MasculineSingularDualPlural
Nominativejitaśiśnodaraḥ jitaśiśnodarau jitaśiśnodarāḥ
Vocativejitaśiśnodara jitaśiśnodarau jitaśiśnodarāḥ
Accusativejitaśiśnodaram jitaśiśnodarau jitaśiśnodarān
Instrumentaljitaśiśnodareṇa jitaśiśnodarābhyām jitaśiśnodaraiḥ jitaśiśnodarebhiḥ
Dativejitaśiśnodarāya jitaśiśnodarābhyām jitaśiśnodarebhyaḥ
Ablativejitaśiśnodarāt jitaśiśnodarābhyām jitaśiśnodarebhyaḥ
Genitivejitaśiśnodarasya jitaśiśnodarayoḥ jitaśiśnodarāṇām
Locativejitaśiśnodare jitaśiśnodarayoḥ jitaśiśnodareṣu

Compound jitaśiśnodara -

Adverb -jitaśiśnodaram -jitaśiśnodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria