Declension table of ?jitatara

Deva

MasculineSingularDualPlural
Nominativejitataraḥ jitatarau jitatarāḥ
Vocativejitatara jitatarau jitatarāḥ
Accusativejitataram jitatarau jitatarān
Instrumentaljitatareṇa jitatarābhyām jitataraiḥ jitatarebhiḥ
Dativejitatarāya jitatarābhyām jitatarebhyaḥ
Ablativejitatarāt jitatarābhyām jitatarebhyaḥ
Genitivejitatarasya jitatarayoḥ jitatarāṇām
Locativejitatare jitatarayoḥ jitatareṣu

Compound jitatara -

Adverb -jitataram -jitatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria