Declension table of ?jitasaṅgā

Deva

FeminineSingularDualPlural
Nominativejitasaṅgā jitasaṅge jitasaṅgāḥ
Vocativejitasaṅge jitasaṅge jitasaṅgāḥ
Accusativejitasaṅgām jitasaṅge jitasaṅgāḥ
Instrumentaljitasaṅgayā jitasaṅgābhyām jitasaṅgābhiḥ
Dativejitasaṅgāyai jitasaṅgābhyām jitasaṅgābhyaḥ
Ablativejitasaṅgāyāḥ jitasaṅgābhyām jitasaṅgābhyaḥ
Genitivejitasaṅgāyāḥ jitasaṅgayoḥ jitasaṅgānām
Locativejitasaṅgāyām jitasaṅgayoḥ jitasaṅgāsu

Adverb -jitasaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria