Declension table of ?jitakrodhā

Deva

FeminineSingularDualPlural
Nominativejitakrodhā jitakrodhe jitakrodhāḥ
Vocativejitakrodhe jitakrodhe jitakrodhāḥ
Accusativejitakrodhām jitakrodhe jitakrodhāḥ
Instrumentaljitakrodhayā jitakrodhābhyām jitakrodhābhiḥ
Dativejitakrodhāyai jitakrodhābhyām jitakrodhābhyaḥ
Ablativejitakrodhāyāḥ jitakrodhābhyām jitakrodhābhyaḥ
Genitivejitakrodhāyāḥ jitakrodhayoḥ jitakrodhānām
Locativejitakrodhāyām jitakrodhayoḥ jitakrodhāsu

Adverb -jitakrodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria