Declension table of jitakrodha

Deva

NeuterSingularDualPlural
Nominativejitakrodham jitakrodhe jitakrodhāni
Vocativejitakrodha jitakrodhe jitakrodhāni
Accusativejitakrodham jitakrodhe jitakrodhāni
Instrumentaljitakrodhena jitakrodhābhyām jitakrodhaiḥ
Dativejitakrodhāya jitakrodhābhyām jitakrodhebhyaḥ
Ablativejitakrodhāt jitakrodhābhyām jitakrodhebhyaḥ
Genitivejitakrodhasya jitakrodhayoḥ jitakrodhānām
Locativejitakrodhe jitakrodhayoḥ jitakrodheṣu

Compound jitakrodha -

Adverb -jitakrodham -jitakrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria