Declension table of jitakrodha

Deva

MasculineSingularDualPlural
Nominativejitakrodhaḥ jitakrodhau jitakrodhāḥ
Vocativejitakrodha jitakrodhau jitakrodhāḥ
Accusativejitakrodham jitakrodhau jitakrodhān
Instrumentaljitakrodhena jitakrodhābhyām jitakrodhaiḥ
Dativejitakrodhāya jitakrodhābhyām jitakrodhebhyaḥ
Ablativejitakrodhāt jitakrodhābhyām jitakrodhebhyaḥ
Genitivejitakrodhasya jitakrodhayoḥ jitakrodhānām
Locativejitakrodhe jitakrodhayoḥ jitakrodheṣu

Compound jitakrodha -

Adverb -jitakrodham -jitakrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria