Declension table of ?jitaklamā

Deva

FeminineSingularDualPlural
Nominativejitaklamā jitaklame jitaklamāḥ
Vocativejitaklame jitaklame jitaklamāḥ
Accusativejitaklamām jitaklame jitaklamāḥ
Instrumentaljitaklamayā jitaklamābhyām jitaklamābhiḥ
Dativejitaklamāyai jitaklamābhyām jitaklamābhyaḥ
Ablativejitaklamāyāḥ jitaklamābhyām jitaklamābhyaḥ
Genitivejitaklamāyāḥ jitaklamayoḥ jitaklamānām
Locativejitaklamāyām jitaklamayoḥ jitaklamāsu

Adverb -jitaklamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria