Declension table of ?jitakāśinī

Deva

FeminineSingularDualPlural
Nominativejitakāśinī jitakāśinyau jitakāśinyaḥ
Vocativejitakāśini jitakāśinyau jitakāśinyaḥ
Accusativejitakāśinīm jitakāśinyau jitakāśinīḥ
Instrumentaljitakāśinyā jitakāśinībhyām jitakāśinībhiḥ
Dativejitakāśinyai jitakāśinībhyām jitakāśinībhyaḥ
Ablativejitakāśinyāḥ jitakāśinībhyām jitakāśinībhyaḥ
Genitivejitakāśinyāḥ jitakāśinyoḥ jitakāśinīnām
Locativejitakāśinyām jitakāśinyoḥ jitakāśinīṣu

Compound jitakāśini - jitakāśinī -

Adverb -jitakāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria