Declension table of ?jitakāśin

Deva

NeuterSingularDualPlural
Nominativejitakāśi jitakāśinī jitakāśīni
Vocativejitakāśin jitakāśi jitakāśinī jitakāśīni
Accusativejitakāśi jitakāśinī jitakāśīni
Instrumentaljitakāśinā jitakāśibhyām jitakāśibhiḥ
Dativejitakāśine jitakāśibhyām jitakāśibhyaḥ
Ablativejitakāśinaḥ jitakāśibhyām jitakāśibhyaḥ
Genitivejitakāśinaḥ jitakāśinoḥ jitakāśinām
Locativejitakāśini jitakāśinoḥ jitakāśiṣu

Compound jitakāśi -

Adverb -jitakāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria