Declension table of ?jitakāśi_ā

Deva

FeminineSingularDualPlural
Nominativejitakāśi_ā jitakāśi_e jitakāśi_āḥ
Vocativejitakāśi_e jitakāśi_e jitakāśi_āḥ
Accusativejitakāśi_ām jitakāśi_e jitakāśi_āḥ
Instrumentaljitakāśi_ayā jitakāśi_ābhyām jitakāśi_ābhiḥ
Dativejitakāśi_āyai jitakāśi_ābhyām jitakāśi_ābhyaḥ
Ablativejitakāśi_āyāḥ jitakāśi_ābhyām jitakāśi_ābhyaḥ
Genitivejitakāśi_āyāḥ jitakāśi_ayoḥ jitakāśi_ānām
Locativejitakāśi_āyām jitakāśi_ayoḥ jitakāśi_āsu

Adverb -jitakāśi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria