Declension table of jitakāśiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jitakāśiḥ | jitakāśī | jitakāśayaḥ |
Vocative | jitakāśe | jitakāśī | jitakāśayaḥ |
Accusative | jitakāśim | jitakāśī | jitakāśīn |
Instrumental | jitakāśinā | jitakāśibhyām | jitakāśibhiḥ |
Dative | jitakāśaye | jitakāśibhyām | jitakāśibhyaḥ |
Ablative | jitakāśeḥ | jitakāśibhyām | jitakāśibhyaḥ |
Genitive | jitakāśeḥ | jitakāśyoḥ | jitakāśīnām |
Locative | jitakāśau | jitakāśyoḥ | jitakāśiṣu |