Declension table of ?jitakāśi

Deva

MasculineSingularDualPlural
Nominativejitakāśiḥ jitakāśī jitakāśayaḥ
Vocativejitakāśe jitakāśī jitakāśayaḥ
Accusativejitakāśim jitakāśī jitakāśīn
Instrumentaljitakāśinā jitakāśibhyām jitakāśibhiḥ
Dativejitakāśaye jitakāśibhyām jitakāśibhyaḥ
Ablativejitakāśeḥ jitakāśibhyām jitakāśibhyaḥ
Genitivejitakāśeḥ jitakāśyoḥ jitakāśīnām
Locativejitakāśau jitakāśyoḥ jitakāśiṣu

Compound jitakāśi -

Adverb -jitakāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria