Declension table of ?jitahasta

Deva

MasculineSingularDualPlural
Nominativejitahastaḥ jitahastau jitahastāḥ
Vocativejitahasta jitahastau jitahastāḥ
Accusativejitahastam jitahastau jitahastān
Instrumentaljitahastena jitahastābhyām jitahastaiḥ jitahastebhiḥ
Dativejitahastāya jitahastābhyām jitahastebhyaḥ
Ablativejitahastāt jitahastābhyām jitahastebhyaḥ
Genitivejitahastasya jitahastayoḥ jitahastānām
Locativejitahaste jitahastayoḥ jitahasteṣu

Compound jitahasta -

Adverb -jitahastam -jitahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria