Declension table of jitāśvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jitāśvaḥ | jitāśvau | jitāśvāḥ |
Vocative | jitāśva | jitāśvau | jitāśvāḥ |
Accusative | jitāśvam | jitāśvau | jitāśvān |
Instrumental | jitāśvena | jitāśvābhyām | jitāśvaiḥ |
Dative | jitāśvāya | jitāśvābhyām | jitāśvebhyaḥ |
Ablative | jitāśvāt | jitāśvābhyām | jitāśvebhyaḥ |
Genitive | jitāśvasya | jitāśvayoḥ | jitāśvānām |
Locative | jitāśve | jitāśvayoḥ | jitāśveṣu |