Declension table of jitātmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jitātma | jitātmanī | jitātmāni |
Vocative | jitātman jitātma | jitātmanī | jitātmāni |
Accusative | jitātma | jitātmanī | jitātmāni |
Instrumental | jitātmanā | jitātmabhyām | jitātmabhiḥ |
Dative | jitātmane | jitātmabhyām | jitātmabhyaḥ |
Ablative | jitātmanaḥ | jitātmabhyām | jitātmabhyaḥ |
Genitive | jitātmanaḥ | jitātmanoḥ | jitātmanām |
Locative | jitātmani | jitātmanoḥ | jitātmasu |