Declension table of ?jitāsana

Deva

NeuterSingularDualPlural
Nominativejitāsanam jitāsane jitāsanāni
Vocativejitāsana jitāsane jitāsanāni
Accusativejitāsanam jitāsane jitāsanāni
Instrumentaljitāsanena jitāsanābhyām jitāsanaiḥ
Dativejitāsanāya jitāsanābhyām jitāsanebhyaḥ
Ablativejitāsanāt jitāsanābhyām jitāsanebhyaḥ
Genitivejitāsanasya jitāsanayoḥ jitāsanānām
Locativejitāsane jitāsanayoḥ jitāsaneṣu

Compound jitāsana -

Adverb -jitāsanam -jitāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria