Declension table of ?jitāsana

Deva

MasculineSingularDualPlural
Nominativejitāsanaḥ jitāsanau jitāsanāḥ
Vocativejitāsana jitāsanau jitāsanāḥ
Accusativejitāsanam jitāsanau jitāsanān
Instrumentaljitāsanena jitāsanābhyām jitāsanaiḥ jitāsanebhiḥ
Dativejitāsanāya jitāsanābhyām jitāsanebhyaḥ
Ablativejitāsanāt jitāsanābhyām jitāsanebhyaḥ
Genitivejitāsanasya jitāsanayoḥ jitāsanānām
Locativejitāsane jitāsanayoḥ jitāsaneṣu

Compound jitāsana -

Adverb -jitāsanam -jitāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria