Declension table of jitākṣarāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jitākṣarā | jitākṣare | jitākṣarāḥ |
Vocative | jitākṣare | jitākṣare | jitākṣarāḥ |
Accusative | jitākṣarām | jitākṣare | jitākṣarāḥ |
Instrumental | jitākṣarayā | jitākṣarābhyām | jitākṣarābhiḥ |
Dative | jitākṣarāyai | jitākṣarābhyām | jitākṣarābhyaḥ |
Ablative | jitākṣarāyāḥ | jitākṣarābhyām | jitākṣarābhyaḥ |
Genitive | jitākṣarāyāḥ | jitākṣarayoḥ | jitākṣarāṇām |
Locative | jitākṣarāyām | jitākṣarayoḥ | jitākṣarāsu |