Declension table of ?jitākṣara

Deva

MasculineSingularDualPlural
Nominativejitākṣaraḥ jitākṣarau jitākṣarāḥ
Vocativejitākṣara jitākṣarau jitākṣarāḥ
Accusativejitākṣaram jitākṣarau jitākṣarān
Instrumentaljitākṣareṇa jitākṣarābhyām jitākṣaraiḥ jitākṣarebhiḥ
Dativejitākṣarāya jitākṣarābhyām jitākṣarebhyaḥ
Ablativejitākṣarāt jitākṣarābhyām jitākṣarebhyaḥ
Genitivejitākṣarasya jitākṣarayoḥ jitākṣarāṇām
Locativejitākṣare jitākṣarayoḥ jitākṣareṣu

Compound jitākṣara -

Adverb -jitākṣaram -jitākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria