Declension table of jitākṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jitākṣā | jitākṣe | jitākṣāḥ |
Vocative | jitākṣe | jitākṣe | jitākṣāḥ |
Accusative | jitākṣām | jitākṣe | jitākṣāḥ |
Instrumental | jitākṣayā | jitākṣābhyām | jitākṣābhiḥ |
Dative | jitākṣāyai | jitākṣābhyām | jitākṣābhyaḥ |
Ablative | jitākṣāyāḥ | jitākṣābhyām | jitākṣābhyaḥ |
Genitive | jitākṣāyāḥ | jitākṣayoḥ | jitākṣāṇām |
Locative | jitākṣāyām | jitākṣayoḥ | jitākṣāsu |