Declension table of ?jitākṣā

Deva

FeminineSingularDualPlural
Nominativejitākṣā jitākṣe jitākṣāḥ
Vocativejitākṣe jitākṣe jitākṣāḥ
Accusativejitākṣām jitākṣe jitākṣāḥ
Instrumentaljitākṣayā jitākṣābhyām jitākṣābhiḥ
Dativejitākṣāyai jitākṣābhyām jitākṣābhyaḥ
Ablativejitākṣāyāḥ jitākṣābhyām jitākṣābhyaḥ
Genitivejitākṣāyāḥ jitākṣayoḥ jitākṣāṇām
Locativejitākṣāyām jitākṣayoḥ jitākṣāsu

Adverb -jitākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria