Declension table of jita

Deva

MasculineSingularDualPlural
Nominativejitaḥ jitau jitāḥ
Vocativejita jitau jitāḥ
Accusativejitam jitau jitān
Instrumentaljitena jitābhyām jitaiḥ jitebhiḥ
Dativejitāya jitābhyām jitebhyaḥ
Ablativejitāt jitābhyām jitebhyaḥ
Genitivejitasya jitayoḥ jitānām
Locativejite jitayoḥ jiteṣu

Compound jita -

Adverb -jitam -jitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria