Declension table of ?jinaśataka

Deva

NeuterSingularDualPlural
Nominativejinaśatakam jinaśatake jinaśatakāni
Vocativejinaśataka jinaśatake jinaśatakāni
Accusativejinaśatakam jinaśatake jinaśatakāni
Instrumentaljinaśatakena jinaśatakābhyām jinaśatakaiḥ
Dativejinaśatakāya jinaśatakābhyām jinaśatakebhyaḥ
Ablativejinaśatakāt jinaśatakābhyām jinaśatakebhyaḥ
Genitivejinaśatakasya jinaśatakayoḥ jinaśatakānām
Locativejinaśatake jinaśatakayoḥ jinaśatakeṣu

Compound jinaśataka -

Adverb -jinaśatakam -jinaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria