Declension table of ?jinavṛtta

Deva

NeuterSingularDualPlural
Nominativejinavṛttam jinavṛtte jinavṛttāni
Vocativejinavṛtta jinavṛtte jinavṛttāni
Accusativejinavṛttam jinavṛtte jinavṛttāni
Instrumentaljinavṛttena jinavṛttābhyām jinavṛttaiḥ
Dativejinavṛttāya jinavṛttābhyām jinavṛttebhyaḥ
Ablativejinavṛttāt jinavṛttābhyām jinavṛttebhyaḥ
Genitivejinavṛttasya jinavṛttayoḥ jinavṛttānām
Locativejinavṛtte jinavṛttayoḥ jinavṛtteṣu

Compound jinavṛtta -

Adverb -jinavṛttam -jinavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria