Declension table of ?jinasahasranāmastotra

Deva

NeuterSingularDualPlural
Nominativejinasahasranāmastotram jinasahasranāmastotre jinasahasranāmastotrāṇi
Vocativejinasahasranāmastotra jinasahasranāmastotre jinasahasranāmastotrāṇi
Accusativejinasahasranāmastotram jinasahasranāmastotre jinasahasranāmastotrāṇi
Instrumentaljinasahasranāmastotreṇa jinasahasranāmastotrābhyām jinasahasranāmastotraiḥ
Dativejinasahasranāmastotrāya jinasahasranāmastotrābhyām jinasahasranāmastotrebhyaḥ
Ablativejinasahasranāmastotrāt jinasahasranāmastotrābhyām jinasahasranāmastotrebhyaḥ
Genitivejinasahasranāmastotrasya jinasahasranāmastotrayoḥ jinasahasranāmastotrāṇām
Locativejinasahasranāmastotre jinasahasranāmastotrayoḥ jinasahasranāmastotreṣu

Compound jinasahasranāmastotra -

Adverb -jinasahasranāmastotram -jinasahasranāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria