Declension table of ?jinaprabodha

Deva

MasculineSingularDualPlural
Nominativejinaprabodhaḥ jinaprabodhau jinaprabodhāḥ
Vocativejinaprabodha jinaprabodhau jinaprabodhāḥ
Accusativejinaprabodham jinaprabodhau jinaprabodhān
Instrumentaljinaprabodhena jinaprabodhābhyām jinaprabodhaiḥ jinaprabodhebhiḥ
Dativejinaprabodhāya jinaprabodhābhyām jinaprabodhebhyaḥ
Ablativejinaprabodhāt jinaprabodhābhyām jinaprabodhebhyaḥ
Genitivejinaprabodhasya jinaprabodhayoḥ jinaprabodhānām
Locativejinaprabodhe jinaprabodhayoḥ jinaprabodheṣu

Compound jinaprabodha -

Adverb -jinaprabodham -jinaprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria