Declension table of ?jinana

Deva

NeuterSingularDualPlural
Nominativejinanam jinane jinanāni
Vocativejinana jinane jinanāni
Accusativejinanam jinane jinanāni
Instrumentaljinanena jinanābhyām jinanaiḥ
Dativejinanāya jinanābhyām jinanebhyaḥ
Ablativejinanāt jinanābhyām jinanebhyaḥ
Genitivejinanasya jinanayoḥ jinanānām
Locativejinane jinanayoḥ jinaneṣu

Compound jinana -

Adverb -jinanam -jinanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria