Declension table of ?jinamāṇikya

Deva

MasculineSingularDualPlural
Nominativejinamāṇikyaḥ jinamāṇikyau jinamāṇikyāḥ
Vocativejinamāṇikya jinamāṇikyau jinamāṇikyāḥ
Accusativejinamāṇikyam jinamāṇikyau jinamāṇikyān
Instrumentaljinamāṇikyena jinamāṇikyābhyām jinamāṇikyaiḥ jinamāṇikyebhiḥ
Dativejinamāṇikyāya jinamāṇikyābhyām jinamāṇikyebhyaḥ
Ablativejinamāṇikyāt jinamāṇikyābhyām jinamāṇikyebhyaḥ
Genitivejinamāṇikyasya jinamāṇikyayoḥ jinamāṇikyānām
Locativejinamāṇikye jinamāṇikyayoḥ jinamāṇikyeṣu

Compound jinamāṇikya -

Adverb -jinamāṇikyam -jinamāṇikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria