Declension table of ?jinabimbapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativejinabimbapratiṣṭhā jinabimbapratiṣṭhe jinabimbapratiṣṭhāḥ
Vocativejinabimbapratiṣṭhe jinabimbapratiṣṭhe jinabimbapratiṣṭhāḥ
Accusativejinabimbapratiṣṭhām jinabimbapratiṣṭhe jinabimbapratiṣṭhāḥ
Instrumentaljinabimbapratiṣṭhayā jinabimbapratiṣṭhābhyām jinabimbapratiṣṭhābhiḥ
Dativejinabimbapratiṣṭhāyai jinabimbapratiṣṭhābhyām jinabimbapratiṣṭhābhyaḥ
Ablativejinabimbapratiṣṭhāyāḥ jinabimbapratiṣṭhābhyām jinabimbapratiṣṭhābhyaḥ
Genitivejinabimbapratiṣṭhāyāḥ jinabimbapratiṣṭhayoḥ jinabimbapratiṣṭhānām
Locativejinabimbapratiṣṭhāyām jinabimbapratiṣṭhayoḥ jinabimbapratiṣṭhāsu

Adverb -jinabimbapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria