Declension table of ?jinabhakti

Deva

MasculineSingularDualPlural
Nominativejinabhaktiḥ jinabhaktī jinabhaktayaḥ
Vocativejinabhakte jinabhaktī jinabhaktayaḥ
Accusativejinabhaktim jinabhaktī jinabhaktīn
Instrumentaljinabhaktinā jinabhaktibhyām jinabhaktibhiḥ
Dativejinabhaktaye jinabhaktibhyām jinabhaktibhyaḥ
Ablativejinabhakteḥ jinabhaktibhyām jinabhaktibhyaḥ
Genitivejinabhakteḥ jinabhaktyoḥ jinabhaktīnām
Locativejinabhaktau jinabhaktyoḥ jinabhaktiṣu

Compound jinabhakti -

Adverb -jinabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria