Declension table of ?jināṅkura

Deva

MasculineSingularDualPlural
Nominativejināṅkuraḥ jināṅkurau jināṅkurāḥ
Vocativejināṅkura jināṅkurau jināṅkurāḥ
Accusativejināṅkuram jināṅkurau jināṅkurān
Instrumentaljināṅkureṇa jināṅkurābhyām jināṅkuraiḥ jināṅkurebhiḥ
Dativejināṅkurāya jināṅkurābhyām jināṅkurebhyaḥ
Ablativejināṅkurāt jināṅkurābhyām jināṅkurebhyaḥ
Genitivejināṅkurasya jināṅkurayoḥ jināṅkurāṇām
Locativejināṅkure jināṅkurayoḥ jināṅkureṣu

Compound jināṅkura -

Adverb -jināṅkuram -jināṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria