Declension table of ?jimita

Deva

NeuterSingularDualPlural
Nominativejimitam jimite jimitāni
Vocativejimita jimite jimitāni
Accusativejimitam jimite jimitāni
Instrumentaljimitena jimitābhyām jimitaiḥ
Dativejimitāya jimitābhyām jimitebhyaḥ
Ablativejimitāt jimitābhyām jimitebhyaḥ
Genitivejimitasya jimitayoḥ jimitānām
Locativejimite jimitayoḥ jimiteṣu

Compound jimita -

Adverb -jimitam -jimitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria