Declension table of ?jimbhajihvatā

Deva

FeminineSingularDualPlural
Nominativejimbhajihvatā jimbhajihvate jimbhajihvatāḥ
Vocativejimbhajihvate jimbhajihvate jimbhajihvatāḥ
Accusativejimbhajihvatām jimbhajihvate jimbhajihvatāḥ
Instrumentaljimbhajihvatayā jimbhajihvatābhyām jimbhajihvatābhiḥ
Dativejimbhajihvatāyai jimbhajihvatābhyām jimbhajihvatābhyaḥ
Ablativejimbhajihvatāyāḥ jimbhajihvatābhyām jimbhajihvatābhyaḥ
Genitivejimbhajihvatāyāḥ jimbhajihvatayoḥ jimbhajihvatānām
Locativejimbhajihvatāyām jimbhajihvatayoḥ jimbhajihvatāsu

Adverb -jimbhajihvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria