Declension table of jijñāsitavya

Deva

NeuterSingularDualPlural
Nominativejijñāsitavyam jijñāsitavye jijñāsitavyāni
Vocativejijñāsitavya jijñāsitavye jijñāsitavyāni
Accusativejijñāsitavyam jijñāsitavye jijñāsitavyāni
Instrumentaljijñāsitavyena jijñāsitavyābhyām jijñāsitavyaiḥ
Dativejijñāsitavyāya jijñāsitavyābhyām jijñāsitavyebhyaḥ
Ablativejijñāsitavyāt jijñāsitavyābhyām jijñāsitavyebhyaḥ
Genitivejijñāsitavyasya jijñāsitavyayoḥ jijñāsitavyānām
Locativejijñāsitavye jijñāsitavyayoḥ jijñāsitavyeṣu

Compound jijñāsitavya -

Adverb -jijñāsitavyam -jijñāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria