Declension table of jijñāsitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jijñāsitaḥ | jijñāsitau | jijñāsitāḥ |
Vocative | jijñāsita | jijñāsitau | jijñāsitāḥ |
Accusative | jijñāsitam | jijñāsitau | jijñāsitān |
Instrumental | jijñāsitena | jijñāsitābhyām | jijñāsitaiḥ |
Dative | jijñāsitāya | jijñāsitābhyām | jijñāsitebhyaḥ |
Ablative | jijñāsitāt | jijñāsitābhyām | jijñāsitebhyaḥ |
Genitive | jijñāsitasya | jijñāsitayoḥ | jijñāsitānām |
Locative | jijñāsite | jijñāsitayoḥ | jijñāsiteṣu |