Declension table of ?jijñāsakā

Deva

FeminineSingularDualPlural
Nominativejijñāsakā jijñāsake jijñāsakāḥ
Vocativejijñāsake jijñāsake jijñāsakāḥ
Accusativejijñāsakām jijñāsake jijñāsakāḥ
Instrumentaljijñāsakayā jijñāsakābhyām jijñāsakābhiḥ
Dativejijñāsakāyai jijñāsakābhyām jijñāsakābhyaḥ
Ablativejijñāsakāyāḥ jijñāsakābhyām jijñāsakābhyaḥ
Genitivejijñāsakāyāḥ jijñāsakayoḥ jijñāsakānām
Locativejijñāsakāyām jijñāsakayoḥ jijñāsakāsu

Adverb -jijñāsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria