Declension table of jijñāsāprastāvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jijñāsāprastāvaḥ | jijñāsāprastāvau | jijñāsāprastāvāḥ |
Vocative | jijñāsāprastāva | jijñāsāprastāvau | jijñāsāprastāvāḥ |
Accusative | jijñāsāprastāvam | jijñāsāprastāvau | jijñāsāprastāvān |
Instrumental | jijñāsāprastāvena | jijñāsāprastāvābhyām | jijñāsāprastāvaiḥ |
Dative | jijñāsāprastāvāya | jijñāsāprastāvābhyām | jijñāsāprastāvebhyaḥ |
Ablative | jijñāsāprastāvāt | jijñāsāprastāvābhyām | jijñāsāprastāvebhyaḥ |
Genitive | jijñāsāprastāvasya | jijñāsāprastāvayoḥ | jijñāsāprastāvānām |
Locative | jijñāsāprastāve | jijñāsāprastāvayoḥ | jijñāsāprastāveṣu |