Declension table of jijñāsā

Deva

FeminineSingularDualPlural
Nominativejijñāsā jijñāse jijñāsāḥ
Vocativejijñāse jijñāse jijñāsāḥ
Accusativejijñāsām jijñāse jijñāsāḥ
Instrumentaljijñāsayā jijñāsābhyām jijñāsābhiḥ
Dativejijñāsāyai jijñāsābhyām jijñāsābhyaḥ
Ablativejijñāsāyāḥ jijñāsābhyām jijñāsābhyaḥ
Genitivejijñāsāyāḥ jijñāsayoḥ jijñāsānām
Locativejijñāsāyām jijñāsayoḥ jijñāsāsu

Adverb -jijñāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria