Declension table of ?jijīviṣu_ā

Deva

FeminineSingularDualPlural
Nominativejijīviṣu_ā jijīviṣu_e jijīviṣu_āḥ
Vocativejijīviṣu_e jijīviṣu_e jijīviṣu_āḥ
Accusativejijīviṣu_ām jijīviṣu_e jijīviṣu_āḥ
Instrumentaljijīviṣu_ayā jijīviṣu_ābhyām jijīviṣu_ābhiḥ
Dativejijīviṣu_āyai jijīviṣu_ābhyām jijīviṣu_ābhyaḥ
Ablativejijīviṣu_āyāḥ jijīviṣu_ābhyām jijīviṣu_ābhyaḥ
Genitivejijīviṣu_āyāḥ jijīviṣu_ayoḥ jijīviṣu_ānām
Locativejijīviṣu_āyām jijīviṣu_ayoḥ jijīviṣu_āsu

Adverb -jijīviṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria