Declension table of ?jijīṣu

Deva

MasculineSingularDualPlural
Nominativejijīṣuḥ jijīṣū jijīṣavaḥ
Vocativejijīṣo jijīṣū jijīṣavaḥ
Accusativejijīṣum jijīṣū jijīṣūn
Instrumentaljijīṣuṇā jijīṣubhyām jijīṣubhiḥ
Dativejijīṣave jijīṣubhyām jijīṣubhyaḥ
Ablativejijīṣoḥ jijīṣubhyām jijīṣubhyaḥ
Genitivejijīṣoḥ jijīṣvoḥ jijīṣūṇām
Locativejijīṣau jijīṣvoḥ jijīṣuṣu

Compound jijīṣu -

Adverb -jijīṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria